Declension table of ?pūrvabhadrapada

Deva

MasculineSingularDualPlural
Nominativepūrvabhadrapadaḥ pūrvabhadrapadau pūrvabhadrapadāḥ
Vocativepūrvabhadrapada pūrvabhadrapadau pūrvabhadrapadāḥ
Accusativepūrvabhadrapadam pūrvabhadrapadau pūrvabhadrapadān
Instrumentalpūrvabhadrapadena pūrvabhadrapadābhyām pūrvabhadrapadaiḥ pūrvabhadrapadebhiḥ
Dativepūrvabhadrapadāya pūrvabhadrapadābhyām pūrvabhadrapadebhyaḥ
Ablativepūrvabhadrapadāt pūrvabhadrapadābhyām pūrvabhadrapadebhyaḥ
Genitivepūrvabhadrapadasya pūrvabhadrapadayoḥ pūrvabhadrapadānām
Locativepūrvabhadrapade pūrvabhadrapadayoḥ pūrvabhadrapadeṣu

Compound pūrvabhadrapada -

Adverb -pūrvabhadrapadam -pūrvabhadrapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria