Declension table of ?pūrvabhāvitva

Deva

NeuterSingularDualPlural
Nominativepūrvabhāvitvam pūrvabhāvitve pūrvabhāvitvāni
Vocativepūrvabhāvitva pūrvabhāvitve pūrvabhāvitvāni
Accusativepūrvabhāvitvam pūrvabhāvitve pūrvabhāvitvāni
Instrumentalpūrvabhāvitvena pūrvabhāvitvābhyām pūrvabhāvitvaiḥ
Dativepūrvabhāvitvāya pūrvabhāvitvābhyām pūrvabhāvitvebhyaḥ
Ablativepūrvabhāvitvāt pūrvabhāvitvābhyām pūrvabhāvitvebhyaḥ
Genitivepūrvabhāvitvasya pūrvabhāvitvayoḥ pūrvabhāvitvānām
Locativepūrvabhāvitve pūrvabhāvitvayoḥ pūrvabhāvitveṣu

Compound pūrvabhāvitva -

Adverb -pūrvabhāvitvam -pūrvabhāvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria