Declension table of ?pūrvabhāgā

Deva

FeminineSingularDualPlural
Nominativepūrvabhāgā pūrvabhāge pūrvabhāgāḥ
Vocativepūrvabhāge pūrvabhāge pūrvabhāgāḥ
Accusativepūrvabhāgām pūrvabhāge pūrvabhāgāḥ
Instrumentalpūrvabhāgayā pūrvabhāgābhyām pūrvabhāgābhiḥ
Dativepūrvabhāgāyai pūrvabhāgābhyām pūrvabhāgābhyaḥ
Ablativepūrvabhāgāyāḥ pūrvabhāgābhyām pūrvabhāgābhyaḥ
Genitivepūrvabhāgāyāḥ pūrvabhāgayoḥ pūrvabhāgāṇām
Locativepūrvabhāgāyām pūrvabhāgayoḥ pūrvabhāgāsu

Adverb -pūrvabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria