Declension table of ?pūrvabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepūrvabhāṣiṇī pūrvabhāṣiṇyau pūrvabhāṣiṇyaḥ
Vocativepūrvabhāṣiṇi pūrvabhāṣiṇyau pūrvabhāṣiṇyaḥ
Accusativepūrvabhāṣiṇīm pūrvabhāṣiṇyau pūrvabhāṣiṇīḥ
Instrumentalpūrvabhāṣiṇyā pūrvabhāṣiṇībhyām pūrvabhāṣiṇībhiḥ
Dativepūrvabhāṣiṇyai pūrvabhāṣiṇībhyām pūrvabhāṣiṇībhyaḥ
Ablativepūrvabhāṣiṇyāḥ pūrvabhāṣiṇībhyām pūrvabhāṣiṇībhyaḥ
Genitivepūrvabhāṣiṇyāḥ pūrvabhāṣiṇyoḥ pūrvabhāṣiṇīnām
Locativepūrvabhāṣiṇyām pūrvabhāṣiṇyoḥ pūrvabhāṣiṇīṣu

Compound pūrvabhāṣiṇi - pūrvabhāṣiṇī -

Adverb -pūrvabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria