Declension table of ?pūrvabandhu

Deva

MasculineSingularDualPlural
Nominativepūrvabandhuḥ pūrvabandhū pūrvabandhavaḥ
Vocativepūrvabandho pūrvabandhū pūrvabandhavaḥ
Accusativepūrvabandhum pūrvabandhū pūrvabandhūn
Instrumentalpūrvabandhunā pūrvabandhubhyām pūrvabandhubhiḥ
Dativepūrvabandhave pūrvabandhubhyām pūrvabandhubhyaḥ
Ablativepūrvabandhoḥ pūrvabandhubhyām pūrvabandhubhyaḥ
Genitivepūrvabandhoḥ pūrvabandhvoḥ pūrvabandhūnām
Locativepūrvabandhau pūrvabandhvoḥ pūrvabandhuṣu

Compound pūrvabandhu -

Adverb -pūrvabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria