Declension table of ?pūrvāyus

Deva

NeuterSingularDualPlural
Nominativepūrvāyuḥ pūrvāyuṣī pūrvāyūṃṣi
Vocativepūrvāyuḥ pūrvāyuṣī pūrvāyūṃṣi
Accusativepūrvāyuḥ pūrvāyuṣī pūrvāyūṃṣi
Instrumentalpūrvāyuṣā pūrvāyurbhyām pūrvāyurbhiḥ
Dativepūrvāyuṣe pūrvāyurbhyām pūrvāyurbhyaḥ
Ablativepūrvāyuṣaḥ pūrvāyurbhyām pūrvāyurbhyaḥ
Genitivepūrvāyuṣaḥ pūrvāyuṣoḥ pūrvāyuṣām
Locativepūrvāyuṣi pūrvāyuṣoḥ pūrvāyuḥṣu

Compound pūrvāyus -

Adverb -pūrvāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria