Declension table of ?pūrvāyuṣā

Deva

FeminineSingularDualPlural
Nominativepūrvāyuṣā pūrvāyuṣe pūrvāyuṣāḥ
Vocativepūrvāyuṣe pūrvāyuṣe pūrvāyuṣāḥ
Accusativepūrvāyuṣām pūrvāyuṣe pūrvāyuṣāḥ
Instrumentalpūrvāyuṣayā pūrvāyuṣābhyām pūrvāyuṣābhiḥ
Dativepūrvāyuṣāyai pūrvāyuṣābhyām pūrvāyuṣābhyaḥ
Ablativepūrvāyuṣāyāḥ pūrvāyuṣābhyām pūrvāyuṣābhyaḥ
Genitivepūrvāyuṣāyāḥ pūrvāyuṣayoḥ pūrvāyuṣāṇām
Locativepūrvāyuṣāyām pūrvāyuṣayoḥ pūrvāyuṣāsu

Adverb -pūrvāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria