Declension table of ?pūrvāvedaka

Deva

MasculineSingularDualPlural
Nominativepūrvāvedakaḥ pūrvāvedakau pūrvāvedakāḥ
Vocativepūrvāvedaka pūrvāvedakau pūrvāvedakāḥ
Accusativepūrvāvedakam pūrvāvedakau pūrvāvedakān
Instrumentalpūrvāvedakena pūrvāvedakābhyām pūrvāvedakaiḥ pūrvāvedakebhiḥ
Dativepūrvāvedakāya pūrvāvedakābhyām pūrvāvedakebhyaḥ
Ablativepūrvāvedakāt pūrvāvedakābhyām pūrvāvedakebhyaḥ
Genitivepūrvāvedakasya pūrvāvedakayoḥ pūrvāvedakānām
Locativepūrvāvedake pūrvāvedakayoḥ pūrvāvedakeṣu

Compound pūrvāvedaka -

Adverb -pūrvāvedakam -pūrvāvedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria