Declension table of ?pūrvātithi

Deva

MasculineSingularDualPlural
Nominativepūrvātithiḥ pūrvātithī pūrvātithayaḥ
Vocativepūrvātithe pūrvātithī pūrvātithayaḥ
Accusativepūrvātithim pūrvātithī pūrvātithīn
Instrumentalpūrvātithinā pūrvātithibhyām pūrvātithibhiḥ
Dativepūrvātithaye pūrvātithibhyām pūrvātithibhyaḥ
Ablativepūrvātitheḥ pūrvātithibhyām pūrvātithibhyaḥ
Genitivepūrvātitheḥ pūrvātithyoḥ pūrvātithīnām
Locativepūrvātithau pūrvātithyoḥ pūrvātithiṣu

Compound pūrvātithi -

Adverb -pūrvātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria