Declension table of ?pūrvātitha

Deva

NeuterSingularDualPlural
Nominativepūrvātitham pūrvātithe pūrvātithāni
Vocativepūrvātitha pūrvātithe pūrvātithāni
Accusativepūrvātitham pūrvātithe pūrvātithāni
Instrumentalpūrvātithena pūrvātithābhyām pūrvātithaiḥ
Dativepūrvātithāya pūrvātithābhyām pūrvātithebhyaḥ
Ablativepūrvātithāt pūrvātithābhyām pūrvātithebhyaḥ
Genitivepūrvātithasya pūrvātithayoḥ pūrvātithānām
Locativepūrvātithe pūrvātithayoḥ pūrvātitheṣu

Compound pūrvātitha -

Adverb -pūrvātitham -pūrvātithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria