Declension table of ?pūrvārjita

Deva

NeuterSingularDualPlural
Nominativepūrvārjitam pūrvārjite pūrvārjitāni
Vocativepūrvārjita pūrvārjite pūrvārjitāni
Accusativepūrvārjitam pūrvārjite pūrvārjitāni
Instrumentalpūrvārjitena pūrvārjitābhyām pūrvārjitaiḥ
Dativepūrvārjitāya pūrvārjitābhyām pūrvārjitebhyaḥ
Ablativepūrvārjitāt pūrvārjitābhyām pūrvārjitebhyaḥ
Genitivepūrvārjitasya pūrvārjitayoḥ pūrvārjitānām
Locativepūrvārjite pūrvārjitayoḥ pūrvārjiteṣu

Compound pūrvārjita -

Adverb -pūrvārjitam -pūrvārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria