Declension table of ?pūrvārjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvārjitaḥ | pūrvārjitau | pūrvārjitāḥ |
Vocative | pūrvārjita | pūrvārjitau | pūrvārjitāḥ |
Accusative | pūrvārjitam | pūrvārjitau | pūrvārjitān |
Instrumental | pūrvārjitena | pūrvārjitābhyām | pūrvārjitaiḥ pūrvārjitebhiḥ |
Dative | pūrvārjitāya | pūrvārjitābhyām | pūrvārjitebhyaḥ |
Ablative | pūrvārjitāt | pūrvārjitābhyām | pūrvārjitebhyaḥ |
Genitive | pūrvārjitasya | pūrvārjitayoḥ | pūrvārjitānām |
Locative | pūrvārjite | pūrvārjitayoḥ | pūrvārjiteṣu |