Declension table of ?pūrvārjita

Deva

MasculineSingularDualPlural
Nominativepūrvārjitaḥ pūrvārjitau pūrvārjitāḥ
Vocativepūrvārjita pūrvārjitau pūrvārjitāḥ
Accusativepūrvārjitam pūrvārjitau pūrvārjitān
Instrumentalpūrvārjitena pūrvārjitābhyām pūrvārjitaiḥ pūrvārjitebhiḥ
Dativepūrvārjitāya pūrvārjitābhyām pūrvārjitebhyaḥ
Ablativepūrvārjitāt pūrvārjitābhyām pūrvārjitebhyaḥ
Genitivepūrvārjitasya pūrvārjitayoḥ pūrvārjitānām
Locativepūrvārjite pūrvārjitayoḥ pūrvārjiteṣu

Compound pūrvārjita -

Adverb -pūrvārjitam -pūrvārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria