Declension table of pūrvārdhya

Deva

MasculineSingularDualPlural
Nominativepūrvārdhyaḥ pūrvārdhyau pūrvārdhyāḥ
Vocativepūrvārdhya pūrvārdhyau pūrvārdhyāḥ
Accusativepūrvārdhyam pūrvārdhyau pūrvārdhyān
Instrumentalpūrvārdhyena pūrvārdhyābhyām pūrvārdhyaiḥ pūrvārdhyebhiḥ
Dativepūrvārdhyāya pūrvārdhyābhyām pūrvārdhyebhyaḥ
Ablativepūrvārdhyāt pūrvārdhyābhyām pūrvārdhyebhyaḥ
Genitivepūrvārdhyasya pūrvārdhyayoḥ pūrvārdhyānām
Locativepūrvārdhye pūrvārdhyayoḥ pūrvārdhyeṣu

Compound pūrvārdhya -

Adverb -pūrvārdhyam -pūrvārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria