Declension table of ?pūrvārdhalambinī

Deva

FeminineSingularDualPlural
Nominativepūrvārdhalambinī pūrvārdhalambinyau pūrvārdhalambinyaḥ
Vocativepūrvārdhalambini pūrvārdhalambinyau pūrvārdhalambinyaḥ
Accusativepūrvārdhalambinīm pūrvārdhalambinyau pūrvārdhalambinīḥ
Instrumentalpūrvārdhalambinyā pūrvārdhalambinībhyām pūrvārdhalambinībhiḥ
Dativepūrvārdhalambinyai pūrvārdhalambinībhyām pūrvārdhalambinībhyaḥ
Ablativepūrvārdhalambinyāḥ pūrvārdhalambinībhyām pūrvārdhalambinībhyaḥ
Genitivepūrvārdhalambinyāḥ pūrvārdhalambinyoḥ pūrvārdhalambinīnām
Locativepūrvārdhalambinyām pūrvārdhalambinyoḥ pūrvārdhalambinīṣu

Compound pūrvārdhalambini - pūrvārdhalambinī -

Adverb -pūrvārdhalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria