Declension table of ?pūrvāparya

Deva

NeuterSingularDualPlural
Nominativepūrvāparyam pūrvāparye pūrvāparyāṇi
Vocativepūrvāparya pūrvāparye pūrvāparyāṇi
Accusativepūrvāparyam pūrvāparye pūrvāparyāṇi
Instrumentalpūrvāparyeṇa pūrvāparyābhyām pūrvāparyaiḥ
Dativepūrvāparyāya pūrvāparyābhyām pūrvāparyebhyaḥ
Ablativepūrvāparyāt pūrvāparyābhyām pūrvāparyebhyaḥ
Genitivepūrvāparyasya pūrvāparyayoḥ pūrvāparyāṇām
Locativepūrvāparye pūrvāparyayoḥ pūrvāparyeṣu

Compound pūrvāparya -

Adverb -pūrvāparyam -pūrvāparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria