Declension table of ?pūrvāparavirodha

Deva

MasculineSingularDualPlural
Nominativepūrvāparavirodhaḥ pūrvāparavirodhau pūrvāparavirodhāḥ
Vocativepūrvāparavirodha pūrvāparavirodhau pūrvāparavirodhāḥ
Accusativepūrvāparavirodham pūrvāparavirodhau pūrvāparavirodhān
Instrumentalpūrvāparavirodhena pūrvāparavirodhābhyām pūrvāparavirodhaiḥ pūrvāparavirodhebhiḥ
Dativepūrvāparavirodhāya pūrvāparavirodhābhyām pūrvāparavirodhebhyaḥ
Ablativepūrvāparavirodhāt pūrvāparavirodhābhyām pūrvāparavirodhebhyaḥ
Genitivepūrvāparavirodhasya pūrvāparavirodhayoḥ pūrvāparavirodhānām
Locativepūrvāparavirodhe pūrvāparavirodhayoḥ pūrvāparavirodheṣu

Compound pūrvāparavirodha -

Adverb -pūrvāparavirodham -pūrvāparavirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria