Declension table of ?pūrvāparatva

Deva

NeuterSingularDualPlural
Nominativepūrvāparatvam pūrvāparatve pūrvāparatvāni
Vocativepūrvāparatva pūrvāparatve pūrvāparatvāni
Accusativepūrvāparatvam pūrvāparatve pūrvāparatvāni
Instrumentalpūrvāparatvena pūrvāparatvābhyām pūrvāparatvaiḥ
Dativepūrvāparatvāya pūrvāparatvābhyām pūrvāparatvebhyaḥ
Ablativepūrvāparatvāt pūrvāparatvābhyām pūrvāparatvebhyaḥ
Genitivepūrvāparatvasya pūrvāparatvayoḥ pūrvāparatvānām
Locativepūrvāparatve pūrvāparatvayoḥ pūrvāparatveṣu

Compound pūrvāparatva -

Adverb -pūrvāparatvam -pūrvāparatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria