Declension table of ?pūrvāparasmārtaprayoga

Deva

MasculineSingularDualPlural
Nominativepūrvāparasmārtaprayogaḥ pūrvāparasmārtaprayogau pūrvāparasmārtaprayogāḥ
Vocativepūrvāparasmārtaprayoga pūrvāparasmārtaprayogau pūrvāparasmārtaprayogāḥ
Accusativepūrvāparasmārtaprayogam pūrvāparasmārtaprayogau pūrvāparasmārtaprayogān
Instrumentalpūrvāparasmārtaprayogeṇa pūrvāparasmārtaprayogābhyām pūrvāparasmārtaprayogaiḥ pūrvāparasmārtaprayogebhiḥ
Dativepūrvāparasmārtaprayogāya pūrvāparasmārtaprayogābhyām pūrvāparasmārtaprayogebhyaḥ
Ablativepūrvāparasmārtaprayogāt pūrvāparasmārtaprayogābhyām pūrvāparasmārtaprayogebhyaḥ
Genitivepūrvāparasmārtaprayogasya pūrvāparasmārtaprayogayoḥ pūrvāparasmārtaprayogāṇām
Locativepūrvāparasmārtaprayoge pūrvāparasmārtaprayogayoḥ pūrvāparasmārtaprayogeṣu

Compound pūrvāparasmārtaprayoga -

Adverb -pūrvāparasmārtaprayogam -pūrvāparasmārtaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria