Declension table of ?pūrvāparadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativepūrvāparadakṣiṇā pūrvāparadakṣiṇe pūrvāparadakṣiṇāḥ
Vocativepūrvāparadakṣiṇe pūrvāparadakṣiṇe pūrvāparadakṣiṇāḥ
Accusativepūrvāparadakṣiṇām pūrvāparadakṣiṇe pūrvāparadakṣiṇāḥ
Instrumentalpūrvāparadakṣiṇayā pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇābhiḥ
Dativepūrvāparadakṣiṇāyai pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇābhyaḥ
Ablativepūrvāparadakṣiṇāyāḥ pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇābhyaḥ
Genitivepūrvāparadakṣiṇāyāḥ pūrvāparadakṣiṇayoḥ pūrvāparadakṣiṇānām
Locativepūrvāparadakṣiṇāyām pūrvāparadakṣiṇayoḥ pūrvāparadakṣiṇāsu

Adverb -pūrvāparadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria