Declension table of ?pūrvāparadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativepūrvāparadakṣiṇam pūrvāparadakṣiṇe pūrvāparadakṣiṇāni
Vocativepūrvāparadakṣiṇa pūrvāparadakṣiṇe pūrvāparadakṣiṇāni
Accusativepūrvāparadakṣiṇam pūrvāparadakṣiṇe pūrvāparadakṣiṇāni
Instrumentalpūrvāparadakṣiṇena pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇaiḥ
Dativepūrvāparadakṣiṇāya pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇebhyaḥ
Ablativepūrvāparadakṣiṇāt pūrvāparadakṣiṇābhyām pūrvāparadakṣiṇebhyaḥ
Genitivepūrvāparadakṣiṇasya pūrvāparadakṣiṇayoḥ pūrvāparadakṣiṇānām
Locativepūrvāparadakṣiṇe pūrvāparadakṣiṇayoḥ pūrvāparadakṣiṇeṣu

Compound pūrvāparadakṣiṇa -

Adverb -pūrvāparadakṣiṇam -pūrvāparadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria