Declension table of ?pūrvāparāyatā

Deva

FeminineSingularDualPlural
Nominativepūrvāparāyatā pūrvāparāyate pūrvāparāyatāḥ
Vocativepūrvāparāyate pūrvāparāyate pūrvāparāyatāḥ
Accusativepūrvāparāyatām pūrvāparāyate pūrvāparāyatāḥ
Instrumentalpūrvāparāyatayā pūrvāparāyatābhyām pūrvāparāyatābhiḥ
Dativepūrvāparāyatāyai pūrvāparāyatābhyām pūrvāparāyatābhyaḥ
Ablativepūrvāparāyatāyāḥ pūrvāparāyatābhyām pūrvāparāyatābhyaḥ
Genitivepūrvāparāyatāyāḥ pūrvāparāyatayoḥ pūrvāparāyatānām
Locativepūrvāparāyatāyām pūrvāparāyatayoḥ pūrvāparāyatāsu

Adverb -pūrvāparāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria