Declension table of ?pūrvāparā

Deva

FeminineSingularDualPlural
Nominativepūrvāparā pūrvāpare pūrvāparāḥ
Vocativepūrvāpare pūrvāpare pūrvāparāḥ
Accusativepūrvāparām pūrvāpare pūrvāparāḥ
Instrumentalpūrvāparayā pūrvāparābhyām pūrvāparābhiḥ
Dativepūrvāparāyai pūrvāparābhyām pūrvāparābhyaḥ
Ablativepūrvāparāyāḥ pūrvāparābhyām pūrvāparābhyaḥ
Genitivepūrvāparāyāḥ pūrvāparayoḥ pūrvāparāṇām
Locativepūrvāparāyām pūrvāparayoḥ pūrvāparāsu

Adverb -pūrvāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria