Declension table of ?pūrvāpakārin

Deva

NeuterSingularDualPlural
Nominativepūrvāpakāri pūrvāpakāriṇī pūrvāpakārīṇi
Vocativepūrvāpakārin pūrvāpakāri pūrvāpakāriṇī pūrvāpakārīṇi
Accusativepūrvāpakāri pūrvāpakāriṇī pūrvāpakārīṇi
Instrumentalpūrvāpakāriṇā pūrvāpakāribhyām pūrvāpakāribhiḥ
Dativepūrvāpakāriṇe pūrvāpakāribhyām pūrvāpakāribhyaḥ
Ablativepūrvāpakāriṇaḥ pūrvāpakāribhyām pūrvāpakāribhyaḥ
Genitivepūrvāpakāriṇaḥ pūrvāpakāriṇoḥ pūrvāpakāriṇām
Locativepūrvāpakāriṇi pūrvāpakāriṇoḥ pūrvāpakāriṣu

Compound pūrvāpakāri -

Adverb -pūrvāpakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria