Declension table of ?pūrvāpakārin

Deva

MasculineSingularDualPlural
Nominativepūrvāpakārī pūrvāpakāriṇau pūrvāpakāriṇaḥ
Vocativepūrvāpakārin pūrvāpakāriṇau pūrvāpakāriṇaḥ
Accusativepūrvāpakāriṇam pūrvāpakāriṇau pūrvāpakāriṇaḥ
Instrumentalpūrvāpakāriṇā pūrvāpakāribhyām pūrvāpakāribhiḥ
Dativepūrvāpakāriṇe pūrvāpakāribhyām pūrvāpakāribhyaḥ
Ablativepūrvāpakāriṇaḥ pūrvāpakāribhyām pūrvāpakāribhyaḥ
Genitivepūrvāpakāriṇaḥ pūrvāpakāriṇoḥ pūrvāpakāriṇām
Locativepūrvāpakāriṇi pūrvāpakāriṇoḥ pūrvāpakāriṣu

Compound pūrvāpakāri -

Adverb -pūrvāpakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria