Declension table of ?pūrvāpakāriṇī

Deva

FeminineSingularDualPlural
Nominativepūrvāpakāriṇī pūrvāpakāriṇyau pūrvāpakāriṇyaḥ
Vocativepūrvāpakāriṇi pūrvāpakāriṇyau pūrvāpakāriṇyaḥ
Accusativepūrvāpakāriṇīm pūrvāpakāriṇyau pūrvāpakāriṇīḥ
Instrumentalpūrvāpakāriṇyā pūrvāpakāriṇībhyām pūrvāpakāriṇībhiḥ
Dativepūrvāpakāriṇyai pūrvāpakāriṇībhyām pūrvāpakāriṇībhyaḥ
Ablativepūrvāpakāriṇyāḥ pūrvāpakāriṇībhyām pūrvāpakāriṇībhyaḥ
Genitivepūrvāpakāriṇyāḥ pūrvāpakāriṇyoḥ pūrvāpakāriṇīnām
Locativepūrvāpakāriṇyām pūrvāpakāriṇyoḥ pūrvāpakāriṇīṣu

Compound pūrvāpakāriṇi - pūrvāpakāriṇī -

Adverb -pūrvāpakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria