Declension table of ?pūrvānta

Deva

MasculineSingularDualPlural
Nominativepūrvāntaḥ pūrvāntau pūrvāntāḥ
Vocativepūrvānta pūrvāntau pūrvāntāḥ
Accusativepūrvāntam pūrvāntau pūrvāntān
Instrumentalpūrvāntena pūrvāntābhyām pūrvāntaiḥ pūrvāntebhiḥ
Dativepūrvāntāya pūrvāntābhyām pūrvāntebhyaḥ
Ablativepūrvāntāt pūrvāntābhyām pūrvāntebhyaḥ
Genitivepūrvāntasya pūrvāntayoḥ pūrvāntānām
Locativepūrvānte pūrvāntayoḥ pūrvānteṣu

Compound pūrvānta -

Adverb -pūrvāntam -pūrvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria