Declension table of ?pūrvāmbudhi

Deva

MasculineSingularDualPlural
Nominativepūrvāmbudhiḥ pūrvāmbudhī pūrvāmbudhayaḥ
Vocativepūrvāmbudhe pūrvāmbudhī pūrvāmbudhayaḥ
Accusativepūrvāmbudhim pūrvāmbudhī pūrvāmbudhīn
Instrumentalpūrvāmbudhinā pūrvāmbudhibhyām pūrvāmbudhibhiḥ
Dativepūrvāmbudhaye pūrvāmbudhibhyām pūrvāmbudhibhyaḥ
Ablativepūrvāmbudheḥ pūrvāmbudhibhyām pūrvāmbudhibhyaḥ
Genitivepūrvāmbudheḥ pūrvāmbudhyoḥ pūrvāmbudhīnām
Locativepūrvāmbudhau pūrvāmbudhyoḥ pūrvāmbudhiṣu

Compound pūrvāmbudhi -

Adverb -pūrvāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria