Declension table of ?pūrvāhṇikī

Deva

FeminineSingularDualPlural
Nominativepūrvāhṇikī pūrvāhṇikyau pūrvāhṇikyaḥ
Vocativepūrvāhṇiki pūrvāhṇikyau pūrvāhṇikyaḥ
Accusativepūrvāhṇikīm pūrvāhṇikyau pūrvāhṇikīḥ
Instrumentalpūrvāhṇikyā pūrvāhṇikībhyām pūrvāhṇikībhiḥ
Dativepūrvāhṇikyai pūrvāhṇikībhyām pūrvāhṇikībhyaḥ
Ablativepūrvāhṇikyāḥ pūrvāhṇikībhyām pūrvāhṇikībhyaḥ
Genitivepūrvāhṇikyāḥ pūrvāhṇikyoḥ pūrvāhṇikīnām
Locativepūrvāhṇikyām pūrvāhṇikyoḥ pūrvāhṇikīṣu

Compound pūrvāhṇiki - pūrvāhṇikī -

Adverb -pūrvāhṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria