Declension table of ?pūrvāhṇika

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇikaḥ pūrvāhṇikau pūrvāhṇikāḥ
Vocativepūrvāhṇika pūrvāhṇikau pūrvāhṇikāḥ
Accusativepūrvāhṇikam pūrvāhṇikau pūrvāhṇikān
Instrumentalpūrvāhṇikena pūrvāhṇikābhyām pūrvāhṇikaiḥ pūrvāhṇikebhiḥ
Dativepūrvāhṇikāya pūrvāhṇikābhyām pūrvāhṇikebhyaḥ
Ablativepūrvāhṇikāt pūrvāhṇikābhyām pūrvāhṇikebhyaḥ
Genitivepūrvāhṇikasya pūrvāhṇikayoḥ pūrvāhṇikānām
Locativepūrvāhṇike pūrvāhṇikayoḥ pūrvāhṇikeṣu

Compound pūrvāhṇika -

Adverb -pūrvāhṇikam -pūrvāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria