Declension table of pūrvāhṇetana

Deva

MasculineSingularDualPlural
Nominativepūrvāhṇetanaḥ pūrvāhṇetanau pūrvāhṇetanāḥ
Vocativepūrvāhṇetana pūrvāhṇetanau pūrvāhṇetanāḥ
Accusativepūrvāhṇetanam pūrvāhṇetanau pūrvāhṇetanān
Instrumentalpūrvāhṇetanena pūrvāhṇetanābhyām pūrvāhṇetanaiḥ pūrvāhṇetanebhiḥ
Dativepūrvāhṇetanāya pūrvāhṇetanābhyām pūrvāhṇetanebhyaḥ
Ablativepūrvāhṇetanāt pūrvāhṇetanābhyām pūrvāhṇetanebhyaḥ
Genitivepūrvāhṇetanasya pūrvāhṇetanayoḥ pūrvāhṇetanānām
Locativepūrvāhṇetane pūrvāhṇetanayoḥ pūrvāhṇetaneṣu

Compound pūrvāhṇetana -

Adverb -pūrvāhṇetanam -pūrvāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria