Declension table of ?pūrvāgni

Deva

MasculineSingularDualPlural
Nominativepūrvāgniḥ pūrvāgnī pūrvāgnayaḥ
Vocativepūrvāgne pūrvāgnī pūrvāgnayaḥ
Accusativepūrvāgnim pūrvāgnī pūrvāgnīn
Instrumentalpūrvāgninā pūrvāgnibhyām pūrvāgnibhiḥ
Dativepūrvāgnaye pūrvāgnibhyām pūrvāgnibhyaḥ
Ablativepūrvāgneḥ pūrvāgnibhyām pūrvāgnibhyaḥ
Genitivepūrvāgneḥ pūrvāgnyoḥ pūrvāgnīnām
Locativepūrvāgnau pūrvāgnyoḥ pūrvāgniṣu

Compound pūrvāgni -

Adverb -pūrvāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria