Declension table of ?pūrvāṅga

Deva

NeuterSingularDualPlural
Nominativepūrvāṅgam pūrvāṅge pūrvāṅgāṇi
Vocativepūrvāṅga pūrvāṅge pūrvāṅgāṇi
Accusativepūrvāṅgam pūrvāṅge pūrvāṅgāṇi
Instrumentalpūrvāṅgeṇa pūrvāṅgābhyām pūrvāṅgaiḥ
Dativepūrvāṅgāya pūrvāṅgābhyām pūrvāṅgebhyaḥ
Ablativepūrvāṅgāt pūrvāṅgābhyām pūrvāṅgebhyaḥ
Genitivepūrvāṅgasya pūrvāṅgayoḥ pūrvāṅgāṇām
Locativepūrvāṅge pūrvāṅgayoḥ pūrvāṅgeṣu

Compound pūrvāṅga -

Adverb -pūrvāṅgam -pūrvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria