Declension table of ?pūrvāṅga

Deva

MasculineSingularDualPlural
Nominativepūrvāṅgaḥ pūrvāṅgau pūrvāṅgāḥ
Vocativepūrvāṅga pūrvāṅgau pūrvāṅgāḥ
Accusativepūrvāṅgam pūrvāṅgau pūrvāṅgān
Instrumentalpūrvāṅgeṇa pūrvāṅgābhyām pūrvāṅgaiḥ pūrvāṅgebhiḥ
Dativepūrvāṅgāya pūrvāṅgābhyām pūrvāṅgebhyaḥ
Ablativepūrvāṅgāt pūrvāṅgābhyām pūrvāṅgebhyaḥ
Genitivepūrvāṅgasya pūrvāṅgayoḥ pūrvāṅgāṇām
Locativepūrvāṅge pūrvāṅgayoḥ pūrvāṅgeṣu

Compound pūrvāṅga -

Adverb -pūrvāṅgam -pūrvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria