Declension table of ?pūrvādya

Deva

NeuterSingularDualPlural
Nominativepūrvādyam pūrvādye pūrvādyāni
Vocativepūrvādya pūrvādye pūrvādyāni
Accusativepūrvādyam pūrvādye pūrvādyāni
Instrumentalpūrvādyena pūrvādyābhyām pūrvādyaiḥ
Dativepūrvādyāya pūrvādyābhyām pūrvādyebhyaḥ
Ablativepūrvādyāt pūrvādyābhyām pūrvādyebhyaḥ
Genitivepūrvādyasya pūrvādyayoḥ pūrvādyānām
Locativepūrvādye pūrvādyayoḥ pūrvādyeṣu

Compound pūrvādya -

Adverb -pūrvādyam -pūrvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria