Declension table of ?pūrvādya

Deva

MasculineSingularDualPlural
Nominativepūrvādyaḥ pūrvādyau pūrvādyāḥ
Vocativepūrvādya pūrvādyau pūrvādyāḥ
Accusativepūrvādyam pūrvādyau pūrvādyān
Instrumentalpūrvādyena pūrvādyābhyām pūrvādyaiḥ pūrvādyebhiḥ
Dativepūrvādyāya pūrvādyābhyām pūrvādyebhyaḥ
Ablativepūrvādyāt pūrvādyābhyām pūrvādyebhyaḥ
Genitivepūrvādyasya pūrvādyayoḥ pūrvādyānām
Locativepūrvādye pūrvādyayoḥ pūrvādyeṣu

Compound pūrvādya -

Adverb -pūrvādyam -pūrvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria