Declension table of ?pūrvādi

Deva

MasculineSingularDualPlural
Nominativepūrvādiḥ pūrvādī pūrvādayaḥ
Vocativepūrvāde pūrvādī pūrvādayaḥ
Accusativepūrvādim pūrvādī pūrvādīn
Instrumentalpūrvādinā pūrvādibhyām pūrvādibhiḥ
Dativepūrvādaye pūrvādibhyām pūrvādibhyaḥ
Ablativepūrvādeḥ pūrvādibhyām pūrvādibhyaḥ
Genitivepūrvādeḥ pūrvādyoḥ pūrvādīnām
Locativepūrvādau pūrvādyoḥ pūrvādiṣu

Compound pūrvādi -

Adverb -pūrvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria