Declension table of ?pūrvādhyuṣitā

Deva

FeminineSingularDualPlural
Nominativepūrvādhyuṣitā pūrvādhyuṣite pūrvādhyuṣitāḥ
Vocativepūrvādhyuṣite pūrvādhyuṣite pūrvādhyuṣitāḥ
Accusativepūrvādhyuṣitām pūrvādhyuṣite pūrvādhyuṣitāḥ
Instrumentalpūrvādhyuṣitayā pūrvādhyuṣitābhyām pūrvādhyuṣitābhiḥ
Dativepūrvādhyuṣitāyai pūrvādhyuṣitābhyām pūrvādhyuṣitābhyaḥ
Ablativepūrvādhyuṣitāyāḥ pūrvādhyuṣitābhyām pūrvādhyuṣitābhyaḥ
Genitivepūrvādhyuṣitāyāḥ pūrvādhyuṣitayoḥ pūrvādhyuṣitānām
Locativepūrvādhyuṣitāyām pūrvādhyuṣitayoḥ pūrvādhyuṣitāsu

Adverb -pūrvādhyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria