Declension table of ?pūrvādhyuṣita

Deva

NeuterSingularDualPlural
Nominativepūrvādhyuṣitam pūrvādhyuṣite pūrvādhyuṣitāni
Vocativepūrvādhyuṣita pūrvādhyuṣite pūrvādhyuṣitāni
Accusativepūrvādhyuṣitam pūrvādhyuṣite pūrvādhyuṣitāni
Instrumentalpūrvādhyuṣitena pūrvādhyuṣitābhyām pūrvādhyuṣitaiḥ
Dativepūrvādhyuṣitāya pūrvādhyuṣitābhyām pūrvādhyuṣitebhyaḥ
Ablativepūrvādhyuṣitāt pūrvādhyuṣitābhyām pūrvādhyuṣitebhyaḥ
Genitivepūrvādhyuṣitasya pūrvādhyuṣitayoḥ pūrvādhyuṣitānām
Locativepūrvādhyuṣite pūrvādhyuṣitayoḥ pūrvādhyuṣiteṣu

Compound pūrvādhyuṣita -

Adverb -pūrvādhyuṣitam -pūrvādhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria