Declension table of ?pūrvābhyāsa

Deva

MasculineSingularDualPlural
Nominativepūrvābhyāsaḥ pūrvābhyāsau pūrvābhyāsāḥ
Vocativepūrvābhyāsa pūrvābhyāsau pūrvābhyāsāḥ
Accusativepūrvābhyāsam pūrvābhyāsau pūrvābhyāsān
Instrumentalpūrvābhyāsena pūrvābhyāsābhyām pūrvābhyāsaiḥ pūrvābhyāsebhiḥ
Dativepūrvābhyāsāya pūrvābhyāsābhyām pūrvābhyāsebhyaḥ
Ablativepūrvābhyāsāt pūrvābhyāsābhyām pūrvābhyāsebhyaḥ
Genitivepūrvābhyāsasya pūrvābhyāsayoḥ pūrvābhyāsānām
Locativepūrvābhyāse pūrvābhyāsayoḥ pūrvābhyāseṣu

Compound pūrvābhyāsa -

Adverb -pūrvābhyāsam -pūrvābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria