Declension table of ?pūrvābhirāmā

Deva

FeminineSingularDualPlural
Nominativepūrvābhirāmā pūrvābhirāme pūrvābhirāmāḥ
Vocativepūrvābhirāme pūrvābhirāme pūrvābhirāmāḥ
Accusativepūrvābhirāmām pūrvābhirāme pūrvābhirāmāḥ
Instrumentalpūrvābhirāmayā pūrvābhirāmābhyām pūrvābhirāmābhiḥ
Dativepūrvābhirāmāyai pūrvābhirāmābhyām pūrvābhirāmābhyaḥ
Ablativepūrvābhirāmāyāḥ pūrvābhirāmābhyām pūrvābhirāmābhyaḥ
Genitivepūrvābhirāmāyāḥ pūrvābhirāmayoḥ pūrvābhirāmāṇām
Locativepūrvābhirāmāyām pūrvābhirāmayoḥ pūrvābhirāmāsu

Adverb -pūrvābhirāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria