Declension table of ?pūrvābhimukhā

Deva

FeminineSingularDualPlural
Nominativepūrvābhimukhā pūrvābhimukhe pūrvābhimukhāḥ
Vocativepūrvābhimukhe pūrvābhimukhe pūrvābhimukhāḥ
Accusativepūrvābhimukhām pūrvābhimukhe pūrvābhimukhāḥ
Instrumentalpūrvābhimukhayā pūrvābhimukhābhyām pūrvābhimukhābhiḥ
Dativepūrvābhimukhāyai pūrvābhimukhābhyām pūrvābhimukhābhyaḥ
Ablativepūrvābhimukhāyāḥ pūrvābhimukhābhyām pūrvābhimukhābhyaḥ
Genitivepūrvābhimukhāyāḥ pūrvābhimukhayoḥ pūrvābhimukhāṇām
Locativepūrvābhimukhāyām pūrvābhimukhayoḥ pūrvābhimukhāsu

Adverb -pūrvābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria