Declension table of ?pūrvābhimukha

Deva

NeuterSingularDualPlural
Nominativepūrvābhimukham pūrvābhimukhe pūrvābhimukhāṇi
Vocativepūrvābhimukha pūrvābhimukhe pūrvābhimukhāṇi
Accusativepūrvābhimukham pūrvābhimukhe pūrvābhimukhāṇi
Instrumentalpūrvābhimukheṇa pūrvābhimukhābhyām pūrvābhimukhaiḥ
Dativepūrvābhimukhāya pūrvābhimukhābhyām pūrvābhimukhebhyaḥ
Ablativepūrvābhimukhāt pūrvābhimukhābhyām pūrvābhimukhebhyaḥ
Genitivepūrvābhimukhasya pūrvābhimukhayoḥ pūrvābhimukhāṇām
Locativepūrvābhimukhe pūrvābhimukhayoḥ pūrvābhimukheṣu

Compound pūrvābhimukha -

Adverb -pūrvābhimukham -pūrvābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria