Declension table of ?pūrvābhibhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativepūrvābhibhāṣiṇī pūrvābhibhāṣiṇyau pūrvābhibhāṣiṇyaḥ
Vocativepūrvābhibhāṣiṇi pūrvābhibhāṣiṇyau pūrvābhibhāṣiṇyaḥ
Accusativepūrvābhibhāṣiṇīm pūrvābhibhāṣiṇyau pūrvābhibhāṣiṇīḥ
Instrumentalpūrvābhibhāṣiṇyā pūrvābhibhāṣiṇībhyām pūrvābhibhāṣiṇībhiḥ
Dativepūrvābhibhāṣiṇyai pūrvābhibhāṣiṇībhyām pūrvābhibhāṣiṇībhyaḥ
Ablativepūrvābhibhāṣiṇyāḥ pūrvābhibhāṣiṇībhyām pūrvābhibhāṣiṇībhyaḥ
Genitivepūrvābhibhāṣiṇyāḥ pūrvābhibhāṣiṇyoḥ pūrvābhibhāṣiṇīnām
Locativepūrvābhibhāṣiṇyām pūrvābhibhāṣiṇyoḥ pūrvābhibhāṣiṇīṣu

Compound pūrvābhibhāṣiṇi - pūrvābhibhāṣiṇī -

Adverb -pūrvābhibhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria