Declension table of ?pūrvābhādrapadā

Deva

FeminineSingularDualPlural
Nominativepūrvābhādrapadā pūrvābhādrapade pūrvābhādrapadāḥ
Vocativepūrvābhādrapade pūrvābhādrapade pūrvābhādrapadāḥ
Accusativepūrvābhādrapadām pūrvābhādrapade pūrvābhādrapadāḥ
Instrumentalpūrvābhādrapadayā pūrvābhādrapadābhyām pūrvābhādrapadābhiḥ
Dativepūrvābhādrapadāyai pūrvābhādrapadābhyām pūrvābhādrapadābhyaḥ
Ablativepūrvābhādrapadāyāḥ pūrvābhādrapadābhyām pūrvābhādrapadābhyaḥ
Genitivepūrvābhādrapadāyāḥ pūrvābhādrapadayoḥ pūrvābhādrapadānām
Locativepūrvābhādrapadāyām pūrvābhādrapadayoḥ pūrvābhādrapadāsu

Adverb -pūrvābhādrapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria