Declension table of ?pūrvaṣaṭka

Deva

NeuterSingularDualPlural
Nominativepūrvaṣaṭkam pūrvaṣaṭke pūrvaṣaṭkāni
Vocativepūrvaṣaṭka pūrvaṣaṭke pūrvaṣaṭkāni
Accusativepūrvaṣaṭkam pūrvaṣaṭke pūrvaṣaṭkāni
Instrumentalpūrvaṣaṭkena pūrvaṣaṭkābhyām pūrvaṣaṭkaiḥ
Dativepūrvaṣaṭkāya pūrvaṣaṭkābhyām pūrvaṣaṭkebhyaḥ
Ablativepūrvaṣaṭkāt pūrvaṣaṭkābhyām pūrvaṣaṭkebhyaḥ
Genitivepūrvaṣaṭkasya pūrvaṣaṭkayoḥ pūrvaṣaṭkānām
Locativepūrvaṣaṭke pūrvaṣaṭkayoḥ pūrvaṣaṭkeṣu

Compound pūrvaṣaṭka -

Adverb -pūrvaṣaṭkam -pūrvaṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria