Declension table of ?pūrvaṅgatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvaṅgatā | pūrvaṅgate | pūrvaṅgatāḥ |
Vocative | pūrvaṅgate | pūrvaṅgate | pūrvaṅgatāḥ |
Accusative | pūrvaṅgatām | pūrvaṅgate | pūrvaṅgatāḥ |
Instrumental | pūrvaṅgatayā | pūrvaṅgatābhyām | pūrvaṅgatābhiḥ |
Dative | pūrvaṅgatāyai | pūrvaṅgatābhyām | pūrvaṅgatābhyaḥ |
Ablative | pūrvaṅgatāyāḥ | pūrvaṅgatābhyām | pūrvaṅgatābhyaḥ |
Genitive | pūrvaṅgatāyāḥ | pūrvaṅgatayoḥ | pūrvaṅgatānām |
Locative | pūrvaṅgatāyām | pūrvaṅgatayoḥ | pūrvaṅgatāsu |