Declension table of ?pūrvaṅgata

Deva

NeuterSingularDualPlural
Nominativepūrvaṅgatam pūrvaṅgate pūrvaṅgatāni
Vocativepūrvaṅgata pūrvaṅgate pūrvaṅgatāni
Accusativepūrvaṅgatam pūrvaṅgate pūrvaṅgatāni
Instrumentalpūrvaṅgatena pūrvaṅgatābhyām pūrvaṅgataiḥ
Dativepūrvaṅgatāya pūrvaṅgatābhyām pūrvaṅgatebhyaḥ
Ablativepūrvaṅgatāt pūrvaṅgatābhyām pūrvaṅgatebhyaḥ
Genitivepūrvaṅgatasya pūrvaṅgatayoḥ pūrvaṅgatānām
Locativepūrvaṅgate pūrvaṅgatayoḥ pūrvaṅgateṣu

Compound pūrvaṅgata -

Adverb -pūrvaṅgatam -pūrvaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria