Declension table of ?pūrvaṅgamā

Deva

FeminineSingularDualPlural
Nominativepūrvaṅgamā pūrvaṅgame pūrvaṅgamāḥ
Vocativepūrvaṅgame pūrvaṅgame pūrvaṅgamāḥ
Accusativepūrvaṅgamām pūrvaṅgame pūrvaṅgamāḥ
Instrumentalpūrvaṅgamayā pūrvaṅgamābhyām pūrvaṅgamābhiḥ
Dativepūrvaṅgamāyai pūrvaṅgamābhyām pūrvaṅgamābhyaḥ
Ablativepūrvaṅgamāyāḥ pūrvaṅgamābhyām pūrvaṅgamābhyaḥ
Genitivepūrvaṅgamāyāḥ pūrvaṅgamayoḥ pūrvaṅgamāṇām
Locativepūrvaṅgamāyām pūrvaṅgamayoḥ pūrvaṅgamāsu

Adverb -pūrvaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria