Declension table of ?pūrvaṅgama

Deva

NeuterSingularDualPlural
Nominativepūrvaṅgamam pūrvaṅgame pūrvaṅgamāṇi
Vocativepūrvaṅgama pūrvaṅgame pūrvaṅgamāṇi
Accusativepūrvaṅgamam pūrvaṅgame pūrvaṅgamāṇi
Instrumentalpūrvaṅgameṇa pūrvaṅgamābhyām pūrvaṅgamaiḥ
Dativepūrvaṅgamāya pūrvaṅgamābhyām pūrvaṅgamebhyaḥ
Ablativepūrvaṅgamāt pūrvaṅgamābhyām pūrvaṅgamebhyaḥ
Genitivepūrvaṅgamasya pūrvaṅgamayoḥ pūrvaṅgamāṇām
Locativepūrvaṅgame pūrvaṅgamayoḥ pūrvaṅgameṣu

Compound pūrvaṅgama -

Adverb -pūrvaṅgamam -pūrvaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria