Declension table of ?pūrvaṅgama

Deva

MasculineSingularDualPlural
Nominativepūrvaṅgamaḥ pūrvaṅgamau pūrvaṅgamāḥ
Vocativepūrvaṅgama pūrvaṅgamau pūrvaṅgamāḥ
Accusativepūrvaṅgamam pūrvaṅgamau pūrvaṅgamān
Instrumentalpūrvaṅgameṇa pūrvaṅgamābhyām pūrvaṅgamaiḥ pūrvaṅgamebhiḥ
Dativepūrvaṅgamāya pūrvaṅgamābhyām pūrvaṅgamebhyaḥ
Ablativepūrvaṅgamāt pūrvaṅgamābhyām pūrvaṅgamebhyaḥ
Genitivepūrvaṅgamasya pūrvaṅgamayoḥ pūrvaṅgamāṇām
Locativepūrvaṅgame pūrvaṅgamayoḥ pūrvaṅgameṣu

Compound pūrvaṅgama -

Adverb -pūrvaṅgamam -pūrvaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria